IFFCO Nano Urea is now available for purchase. Click here to know more

नैनो जैव प्रौद्योगिकी अनुसंधान केन्द्र

अस्माकं विषये

भारतीय किसान उर्वरक सहकारी लिमिटेड ने कलोल इकाई में इफ्फको – नैनो जैव प्रौद्योगिकी अनुसंधान केन्द्र (एनबीआरसी) स्थापित किया। एनबीआरसी इत्यस्य उद्देश्यं वनस्पतिपोषणस्य सस्यसंरक्षणस्य च वर्तमानस्य भविष्यस्य च चुनौतीनां निवारणाय सीमासंशोधनं कर्तुं वर्तते। एनबीआरसी नैनो-जैव प्रौद्योगिक्याः आधारेण शोधं केन्द्रीकृत्य अत्याधुनिकसाधनानाम् सुविधानां च सुविधां दत्तवान् ।

ये उत्पादाः महत्त्वपूर्णाः सन्ति तेषां निर्माणम्

पारम्परिकरासायनिक उर्वरक/कृषिरसायनानां उपयोगदक्षतायां सस्यप्रतिक्रियायां च सुधारं कृत्वा तेषां उपयोगे न्यूनीकरणम्।

जलवायुपरिवर्तनस्य वैश्विकतापस्य च प्रभावं न्यूनीकर्तुं प्रौद्योगिकीयोगदानम्।

खाद्य, ऊर्जा, जलं, पर्यावरणं च विषये वर्तमानस्य भविष्यस्य च चुनौतीनां सम्बोधनं कुर्वन्तु।

Video play
वयं भविष्यस्य पुनर्निर्माणं कुर्मः

नैनो डीएपी औद्योगिकं उत्पादनं ऊर्जा-प्रधानं वा संसाधन-उपभोगं वा न भवति, अतः पर्यावरण-पदचिह्नं न्यूनीकरोति

IFFCO Business Enquiry