IFFCO Nano Urea is now available for purchase. Click here to know more

कृषकाणां कृते

नेनो डीएपी विषये

IFFCO COMPLETE APPLICATION GUIDE

इफ्फको नेनो डीएपी सर्वेषां सस्यानां कृते संप्राप्तस्य नाइट्रोजन इत्यस्य ( एन) तथा फास्फोरस इत्यस्य ( पी2 ओ5) क्षमः स्रोतः अस्ति तथा च स्थायिसस्येषु नाइट्रोजनफॉस्फरसयो: अभावं सम्यक् कर्तुं सहायतां करोति। नेनो डीएपी सूत्रीकरणे नाइट्रोजन (8.0% एन डब्ल्यू/वी) तथा फास्फोरस (16.0 % पी2 ओ 5 डब्ल्यू/वी) भवति।नेनो डीएपी (तरलः) इत्यस्य पृष्ठक्षेत्रस्य आयतनपर्यन्तं लाभाः सन्ति यतः तस्य अणूनाम् आकारः 100 नेनोमीटर ( एनएम) तः न्यूनः जायते । एषः अद्वितीयः गुणः बीजपृष्ठस्य अन्त: भागे वा स्तम्भस्य अन्यस्य वनस्पतीनां उद्घाटनेन वा सहजतया प्रवेशं कर्तुम् आयोज्यते। नैनो डीएपी इत्यस्मिन् नाइट्रोजनफास्फोरसयोः च नेनो समूहाः जैव-बहुलकैः अन्यैः सहायकैः च कार्येषु संलग्नाः भवन्ति। वनस्पतिव्यवस्थायां अन्तः नेनो डीएपी इत्यस्य उत्तमप्रसारक्षमता तथा सम्मेलनेन अधिका बीजशक्तिः, अधिकं क्लोरोफिल, प्रकाशसंश्लेषणदक्षता, उत्तमगुणवत्ता, सस्यानां वृद्धिः च जायते | एतदतिरिक्तं परिशुद्धतायाः लक्षितप्रयोगेण नेनो डीएपी पर्यावरणस्य हानिम् विहाय सस्यानां पोषणावश्यकतां पूर्तिं कुर्वन्ति।
 

प्रयोग प्रक्रिया

नेनो डीएपी (तरल:) 250 मिली - 500 मिली परिमितं प्रति एकर प्रति क्षरणे प्रयोजयन्तु। क्षरणे कृते आवश्यकस्य जलस्य मात्रा क्षरण यंत्रस्य प्रकारेण सह भिद्यते । नेनो डीएपी द्रव्यस्य सामान्या आवश्यकता, क्षरण यंत्राधारेण अधोलिखिता अस्ति:

नैपसैक क्षरणयन्त्रम् : प्रति १५-१६ लीटर जले २-३ आवरणं (५०-७५ मिली) नेनो डीएपी द्रव्यस्य सामान्यतया १ एकर परिमितं सस्यक्षेत्रं पर्यंतं  करोति ।

बूम / शीघ्र क्षरण यन्त्रं : प्रति २०-२५ लीटर जले ३-४ आवरणं ( ७५-१०० मिली) नेनो डीएपी; ४-६ जलसंग्रहणी सामान्यतया १ एकर परिमितं सस्यक्षेत्रं आच्छादयन्ति |

ड्रोन यन्त्रं : प्रति जलसंग्रहीण्यां नेनो डीएपी द्रव्यस्य २५० -५०० मिली परिमिता मात्रा ;सस्यक्षेत्रस्य एकैकं एकर क्षेत्रं आच्छादयितुं १०-२० लीटर अवश्यकम्।

सुरक्षा सावधानयः एवं सामान्य निर्देशा:

नेनो डीएपी अविषाक्ताः, उपयोक्तृणाम् कृते सुरक्षितः; वनस्पतिजन्तुषु अपि सुरक्षितं किन्तु सस्येषु सिञ्चनकाले मुखावरणं, हस्तावरणानाम् अपि च प्रयोगः वर्धापन योग्य:।  शीत एवं शुष्कस्थाने संग्रहयन्तु। बालेषु एवं प्राणिषु च सुदूरं स्थापनीयम्।

अधः सामान्य निर्देशा: दत्ता:
  • प्रयोगात् पूर्वं कुप्पी सम्यक् आवर्तयतु।
  • पर्णेषु समानं प्रयोजनार्थं समतलभाजनं वा छिन्ननोज़ल इत्येतत् प्रयोक्तव्यं
  • ओशबिन्दु इत्यस्मात् रक्षणार्थं क्षरणं प्रभाते सायंकाले एव कुर्वन्तु
  • यदि क्षरणानन्तरं 12 होरा पर्यंतं वर्षा भवेत् चेत् पुनः क्षरणं वांछनीय:
  • नेनो डीएपी (तरलः) सामान्यतया सर्वविघेषु जैवोत्तजकेषु , अन्येषु नेनो युरिया उर्वरकेषु , 100% जलेविलीनभूतेषु उर्वरकेषु एवं कृषिरसायणेषु मिश्रितं कर्तुं शक्यते , किन्तु क्षरणात् पूर्वं जार परीक्षा इच्छनीया ।
  • उत्तम परिणामाय नेनो डीएपी उत्पादनात् द्वि वर्ष पर्यन्तं प्रयोक्तव्यम्

मूल्यं तथा अन्य विवरणम्

dap fertilizer
ब्राण्ड: इफ्फ्को
उत्पादन  मात्रा (प्रति कुप्पी): 500 मिली
संयोजित नाइट्रोजन(प्रति कुप्पी): 8%एन डब्ल्यू /वी
संयोजित फोस्फरस(प्रति कुप्पी): 16% पी 2 ओ 5 डब्लयू / वी
मूल्यं(प्रति कुप्पी): 600 रूप्यकाणि
उत्पादन कर्ता:  इफ्फको
मूल देशः: इण्डिया (भारतम्)
विक्रयण कर्ता: इफ्फको ई - विपणी लिमिटेड

भवतः प्रश्नान् पृच्छन्तु

Ask Your Query
IFFCO Business Enquiry