IFFCO Nano Urea is now available for purchase. Click here to know more

नेनो डी.ए. पी.
  • परिशुद्धता एवं

    स्थायी कृषे:

    संवर्धनम्।

  • पर्यावरणस्य प्रदूषणम्

    न्यूनीकर्तुं एवं

    जलवायुविरुद्धं युद्धं

  • सस्यानां कृते

    पोषकद्रव्याणां

    सुप्राप्ति:

वयम् विश्वासम् कुर्मः स्थायित्वे

IFFCO Business Enquiry

इफ्फ्को नेनो डी. ए. पी.

इफ्फको नेनो डी. ए. पी. एक : नेनातान्त्रिकी आधारितः कृष्याः निवेशम् अस्ति यश्च वनस्पतिषु नाइट्रोजन फोस्फारिकं च प्रददाति। नेनो डी.ए.पी. नवीनकृषे: जलवायुपरिवर्तनं निवारयितुं कृषकेभ्यः स्थायि विकल्परूपः अस्ति। नेनो डी. ए.पी. वनस्पतिभ्यः जैवोप्लब्धरूपः स्वरूपः अस्ति, येन च तेषां इच्छितः कण्वाकार: प्रत्येकं डी.ए.पी. अधिककणान् प्राप्नुम:।

लाभाः

प्रयोगस्य समयः मात्रा च

बीजरूपः वा मूलचिकित्सारूप: नेनो डीएपी द्रव्याणां प्रयोग: प्रश्चात् तीव्रवृद्धिपदेभ्यः एकतः द्वि पर्यन्तं पर्णप्रदानं कृत्वा सस्येषु पारम्परिक  डी.ए.पी. प्रयोग: पञ्चाशत तः पञ्चसप्ततिः प्रतिशतं पर्यन्तं न्यूनीकर्तुं शक्यते। 

नोटः- ननो डीएपी (द्रव) इत्यस्य मात्रा, परिमाणं च बीजस्य आकारस्य, भारस्य, सस्यस्य प्रकारस्य च उपरि निर्भरं भवति

बीजोपचार: -

बीजोपचार: - बीजानां उपरि भागे सूक्ष्मावरणं कर्तुं नेनो डी.ए.पी. त्रि-पञ्च मिली. प्रतिकिलो बीजेषु जले मिश्रणं कृत्वा बीजेषु प्रयोगं कर्त्तव्यम्। विशतिः - त्रिंशत् निमिषान् विहाय, छाया - शोषणानन्तरं पश्चात् आरोपयन्तु।
बीजोपचार: -

बीज / कंद / सेट् उपचारः

बीज / कंद / सेट् उपचारः - प्रति लिटर परिमिते जले नेनो डी.ए.पी. त्रि-पञ्च मिली संयुज्य प्रयोजयन्तु। बीज/ कन्द/ सेट् आवश्यकमात्रानुसारं नेनो डी. ए. पी. सम्मिल्य विशतिः - त्रिंशत् क्षणं यावत् प्रतीक्ष्य छायायां शोषणानन्तरं पश्चात् आरोपयन्तु ।
बीज / कंद / सेट् उपचारः

पर्णेषु क्षरणम्

पर्णेषु क्षरणम् - उत्तम पर्णान् प्राप्तुं प्रक्रियावसरे नेनो डी.ए.पी. 2-4 मिली प्रति लिटरे जले सम्मेलयन्तु। पुष्पागमनपूर्वं एकातिरिक्तं क्षरणक्रिया अधिकं समय: एवं उच्च फोस्फरसावश्यकतायै कृष्यै प्रयोक्तव्यम्। उच्च फोस्फरसावश्यकतानुकुलं कृष्याम् उत्तम परिणामं प्राप्तुं पुष्पागमन पूर्वं / मंजरी आगमनपश्चात् द्वितीयवारं प्रयोक्तव्यम्।
पर्णेषु क्षरणम्

प्रशस्तिपत्राणि

बहुधा पृष्टाः प्रश्नाः

̌
  • किं नाम नेनो डी. ए. पी.(तरल:)?

    नैनो डीएपी (तरल:) एकं नूतनं नेनो उर्वरकं एफसीओ (1985), भारत सर्वकारः द्वितीयः मार्च 2023 दिने प्रकाशितः। नेनो डीएपी मध्ये नाइट्रोजन 8%एन डब्ल्यू /वी फोस्फरस 16% पी 2 ओ 5 डब्लयू / वी सन्ति।

  • नेनो डीएपी (तरलः) इत्यस्य के लाभा:?
    • नेनो डीएपी (तरलः) स्वदेशी एवम् अनुदानित उर्वरक:
    • सर्वेषु सस्येषु उपलब्धस्य नाइट्रोजनस्य (एन) फॉस्फोरसस्य ( पी2 ओ5) च कुशलः स्रोतः अस्ति । एतत् स्थायिसस्येषु नाइट्रोजन फोस्फरसयो: न्यूनतां सम्यक् करोति।
    • इष्टतमक्षेत्रस्थितौ पोषकद्रव्याणाम् उपयोगदक्षता ९० प्रतिशताधिका भवति
    • प्रारम्भिक अंकुरणं तथा जीवोत्पत्तये बीज मुख्यररूपेण लाभप्रदः, सस्यवृद्धिं गुणवत्तां च वर्धयति, सस्योपजं वर्धयति
    • पारम्परिक डीएपी इत्यस्मात् कृषकेभ्यः न्यूनं मूल्यम्
    • फोस्फेटिक उर्वरकाणां अत्यधिक प्रयोगेणभूमेः प्रदूषणं न्यूनी करोति
    • जैव-सुरक्षित: एवं पर्यावरणानुकूल:, अवशेष मुक्त कृष्यै उपयुक्तम्
  • नेनो डीएपी (तरलः) कथं प्रयुज्यते?
    1. बीजोपचारः - 3-5 मिली प्रति किलो नेनो डीएपी आवश्यक जले विलयी कृत्वा बीजेषु आवरणं निर्मीय प्रयोजयतु। 20 - 30 क्षणं यावत् तिष्ठतु , छाया शोषणानन्तरं वपनं करोतु
    2. मूल/ कंद / सेट् उपचारः -प्रतिलीटर जले नेनो डीएपी 3-5 मिली पर्यन्तं प्रयोजयन्तु। मूलानि /कन्द / सेट् आवश्यकमात्रानुसारेण नेनो डीएपी विलीनं कृत्वा २०-३० निमेषं यावत् मज्जयन्तु। छायायां शोषयित्वा ततः आरोपयन्तु।
    3. पर्णक्षरणम् - 2-4 मिली प्रति लीटर जले उत्तमपर्णोपस्थित्यवसरे (अंकुरावस्थायां/ शाखोपस्थित्यवस्थायां)

    एवं द्वितीयाधिकं सेचनं पुष्पितपूर्वं अंकुरोपस्थित्यनन्तरं अघिक उच्च फोस्फरस आवश्यकेषु सस्येषु करणीयम्।

  • यदि नेनो डीएपी क्षरणं पश्चात् वर्षा स्यात् चेत् किं करणीयम् ?

    यदि क्षरणानन्तरं 12 होरा पर्यंतं वर्षा भवेत् चेत् पुनः क्षरणं वांछनीय:

  • किं वयं नेनो डीएपी इत्यस्य प्रयोगः मृत्तिकायां वा सेचन पद्धत्या कर्तुं शक्नुमः?

    न नेनो डीएपी (तरल:) सस्यानां महत्त्वपूर्णवृद्धिपदेषु केवलं बीजचिकित्सारूपेण तथा पर्णक्षरणरूपेण प्रयोगः वांछनीयः भवति।

  • नेनो डीएपी (तरलः) इत्यस्य किं मूल्यम्? किं तत् पारम्परिक डीएपी तः अधिकम्?

    600 रुप्यकाणि प्रति कुप्पी (500 मिली) , तत् पारम्परिक डीएपी त: न्यून मूल्यम् ।

  • नेनो डीएपी इत्यस्य प्रयोगाय समय सारणिः

     सस्यः

     

    नेनो डीएपी

    बीज/ बीजोपचार:

    नेनो डीएपी क्षरणम् 2- 4 मिली / लीटर

    अन्नानि

    गोधूमः , यवाः , स्तम्बकरि , प्रियङ्गवाः, तण्डुला: इत्यादयः
    3- 5 मिली  किलो बीजानि वा 3 - 5 मिली / लिटर जले अङ्कुरितान् बीजान् निम्मजनम्

    मूलागमनम्

    (30-35 डीएजी वा 20 - 25 डीएटी )

    अन्नानि

    ( चणकः , अरहरः , मसूराः , मुद्गाः उरदाः इत्यादयः)
    3- 5 मिली  किलो बीजानि शाखोत्पतिः 

    (30-35 डीएजी)

    तैल बीजानि

    ( सर्षपाः , कलायाः , सायामाषाः , सूर्यमुखी इत्यादयः)
    3- 5 मिली  किलो बीजानि

    शाखोत्पतिः                                    

    (30-35 डीएजी)

    शाकाः

    (आलुकम् , पलाण्डुः , सोनहः , हरेणवः , निष्पाव: , पर्ण शाकानि इत्यादयः)

    साक्षात् वपनम् : 3- 5 मिली / किलो बीजानि , मूलेषु वपनम्

    अङ्कुरिता: 3 - 5 मिली / लिटर जलम्

    शाखोत्पतिः                                   

    (30-35 डीएजी)

    पुनः वपनम्

    (20-25 डीएटी)

    कार्पासः 3- 5 मिली  किलो बीजानि

    शाखोत्पतिः                                    

    (30-35 डीएजी)

    इक्षु 3- 5 मिली / लिटर जले ( 45 - 60 दिन वपन पश्चात् )

     

    डीएजी: जीवोत्पत्ति पश्चात् दिनानि , डीएटी: वपनं पश्चात् दिनानि

  • नेनो डीएपी (तरलः) इत्यस्य मात्रा कियत्?

    500 मिली

  • अहं नेनो डीएपी कुतः प्राप्स्यामि ?

    नेनो डीएपी (तरल:) इफ्फको सदस्यसहकारीसंस्थासु, (पीएसीएस), प्रधानमन्त्री कृषक समृद्धि केन्द्रेषु (पीएमकेएसके), कृषकसेवा केन्द्रेषु , इफ्फको बाजारकेन्द्रेषु तथा सामान्य विक्रयस्थानेषु उपलभ्यते। अधुना कृषकाः अन्तर्जालद्वारा www.iffcobazar.in अपि आदेशं कर्तुं शक्नुवन्ति।

नेनो डी.ए. पी.

  • परिशुद्धता एवं

    स्थायी कृषे:

    संवर्धनम्।

  • पर्यावरणस्य प्रदूषणम्

    न्यूनीकर्तुं एवं

    जलवायुविरुद्धं युद्धं

  • सस्यानां कृते

    पोषकद्रव्याणां

    सुप्राप्ति:

इफ्फ्को नेनो डी. ए. पी.

इफ्फको नेनो डी. ए. पी. एक : नेनातान्त्रिकी आधारितः कृष्याः निवेशम् अस्ति यश्च वनस्पतिषु नाइट्रोजन फोस्फारिकं च प्रददाति। नेनो डी.ए.पी. नवीनकृषे: जलवायुपरिवर्तनं निवारयितुं कृषकेभ्यः स्थायि विकल्परूपः अस्ति। नेनो डी. ए.पी. वनस्पतिभ्यः जैवोप्लब्धरूपः स्वरूपः अस्ति, येन च तेषां इच्छितः कण्वाकार: प्रत्येकं डी.ए.पी. अधिककणान् प्राप्नुम:।