Nano DAP
  • Promovendo a Precisão 

    e a Agricultura 

    Sustentável

  • Reduzindo a Poluição 

    Ambiental e Combatendo 

    as Mudanças Climáticas

  • Aumentando a Disponibilidade 

    de Nutrientes 

    para as Lavouras.

Acreditamos na Sustentabilidade

IFFCO Business Enquiry

IFFCO Nano DAP

O IFFCO Nano DAP é um insumo agrícola revolucionário baseado em nanotecnologia que fornece nitrogênio e fósforo às plantas. O Nano DAP é uma opção sustentável para os agricultores na direção da agricultura inteligente e para combater as mudanças climáticas. O Nano DAP é biodisponível para as plantas devido ao seu tamanho de partícula desejável (<100 nm), maior área superficial e mais partículas por grânulo de DAP.

लाभाः

Time & Dosage of Application

Application of Nano DAP liquid as seed or root treatment followed by one to two foliar sprays at critical growth stages can result in 50-75% reduction of conventional DAP application to crops.

Note: Dose and quantity of Nano DAP (Liquid)depends upon the seed size, weight and type of crop

CERTIFICATIONS

IFFCO Nano DAP is in approved product both national and internationally

Testimonials

बहुधा पृष्टाः प्रश्नाः

̌
  • किं नाम नेनो डी. ए. पी.(तरल:)?

    नैनो डीएपी (तरल:) एकं नूतनं नेनो उर्वरकं एफसीओ (1985), भारत सर्वकारः द्वितीयः मार्च 2023 दिने प्रकाशितः। नेनो डीएपी मध्ये नाइट्रोजन 8%एन डब्ल्यू /वी फोस्फरस 16% पी 2 ओ 5 डब्लयू / वी सन्ति।

  • नेनो डीएपी (तरलः) इत्यस्य के लाभा:?
    • नेनो डीएपी (तरलः) स्वदेशी एवम् अनुदानित उर्वरक:
    • सर्वेषु सस्येषु उपलब्धस्य नाइट्रोजनस्य (एन) फॉस्फोरसस्य ( पी2 ओ5) च कुशलः स्रोतः अस्ति । एतत् स्थायिसस्येषु नाइट्रोजन फोस्फरसयो: न्यूनतां सम्यक् करोति।
    • इष्टतमक्षेत्रस्थितौ पोषकद्रव्याणाम् उपयोगदक्षता ९० प्रतिशताधिका भवति
    • प्रारम्भिक अंकुरणं तथा जीवोत्पत्तये बीज मुख्यररूपेण लाभप्रदः, सस्यवृद्धिं गुणवत्तां च वर्धयति, सस्योपजं वर्धयति
    • पारम्परिक डीएपी इत्यस्मात् कृषकेभ्यः न्यूनं मूल्यम्
    • फोस्फेटिक उर्वरकाणां अत्यधिक प्रयोगेणभूमेः प्रदूषणं न्यूनी करोति
    • जैव-सुरक्षित: एवं पर्यावरणानुकूल:, अवशेष मुक्त कृष्यै उपयुक्तम्
  • नेनो डीएपी (तरलः) कथं प्रयुज्यते?
    1. बीजोपचारः - 3-5 मिली प्रति किलो नेनो डीएपी आवश्यक जले विलयी कृत्वा बीजेषु आवरणं निर्मीय प्रयोजयतु। 20 - 30 क्षणं यावत् तिष्ठतु , छाया शोषणानन्तरं वपनं करोतु
    2. मूल/ कंद / सेट् उपचारः -प्रतिलीटर जले नेनो डीएपी 3-5 मिली पर्यन्तं प्रयोजयन्तु। मूलानि /कन्द / सेट् आवश्यकमात्रानुसारेण नेनो डीएपी विलीनं कृत्वा २०-३० निमेषं यावत् मज्जयन्तु। छायायां शोषयित्वा ततः आरोपयन्तु।
    3. पर्णक्षरणम् - 2-4 मिली प्रति लीटर जले उत्तमपर्णोपस्थित्यवसरे (अंकुरावस्थायां/ शाखोपस्थित्यवस्थायां)

    एवं द्वितीयाधिकं सेचनं पुष्पितपूर्वं अंकुरोपस्थित्यनन्तरं अघिक उच्च फोस्फरस आवश्यकेषु सस्येषु करणीयम्।

  • यदि नेनो डीएपी क्षरणं पश्चात् वर्षा स्यात् चेत् किं करणीयम् ?

    यदि क्षरणानन्तरं 12 होरा पर्यंतं वर्षा भवेत् चेत् पुनः क्षरणं वांछनीय:

  • किं वयं नेनो डीएपी इत्यस्य प्रयोगः मृत्तिकायां वा सेचन पद्धत्या कर्तुं शक्नुमः?

    न नेनो डीएपी (तरल:) सस्यानां महत्त्वपूर्णवृद्धिपदेषु केवलं बीजचिकित्सारूपेण तथा पर्णक्षरणरूपेण प्रयोगः वांछनीयः भवति।

  • नेनो डीएपी (तरलः) इत्यस्य किं मूल्यम्? किं तत् पारम्परिक डीएपी तः अधिकम्?

    600 रुप्यकाणि प्रति कुप्पी (500 मिली) , तत् पारम्परिक डीएपी त: न्यून मूल्यम् ।

  • नेनो डीएपी इत्यस्य प्रयोगाय समय सारणिः

     सस्यः

     

    नेनो डीएपी

    बीज/ बीजोपचार:

    नेनो डीएपी क्षरणम् 2- 4 मिली / लीटर

    अन्नानि

    गोधूमः , यवाः , स्तम्बकरि , प्रियङ्गवाः, तण्डुला: इत्यादयः
    3- 5 मिली  किलो बीजानि वा 3 - 5 मिली / लिटर जले अङ्कुरितान् बीजान् निम्मजनम्

    मूलागमनम्

    (30-35 डीएजी वा 20 - 25 डीएटी )

    अन्नानि

    ( चणकः , अरहरः , मसूराः , मुद्गाः उरदाः इत्यादयः)
    3- 5 मिली  किलो बीजानि शाखोत्पतिः 

    (30-35 डीएजी)

    तैल बीजानि

    ( सर्षपाः , कलायाः , सायामाषाः , सूर्यमुखी इत्यादयः)
    3- 5 मिली  किलो बीजानि

    शाखोत्पतिः                                    

    (30-35 डीएजी)

    शाकाः

    (आलुकम् , पलाण्डुः , सोनहः , हरेणवः , निष्पाव: , पर्ण शाकानि इत्यादयः)

    साक्षात् वपनम् : 3- 5 मिली / किलो बीजानि , मूलेषु वपनम्

    अङ्कुरिता: 3 - 5 मिली / लिटर जलम्

    शाखोत्पतिः                                   

    (30-35 डीएजी)

    पुनः वपनम्

    (20-25 डीएटी)

    कार्पासः 3- 5 मिली  किलो बीजानि

    शाखोत्पतिः                                    

    (30-35 डीएजी)

    इक्षु 3- 5 मिली / लिटर जले ( 45 - 60 दिन वपन पश्चात् )

     

    डीएजी: जीवोत्पत्ति पश्चात् दिनानि , डीएटी: वपनं पश्चात् दिनानि

  • नेनो डीएपी (तरलः) इत्यस्य मात्रा कियत्?

    500 मिली

  • अहं नेनो डीएपी कुतः प्राप्स्यामि ?

    नेनो डीएपी (तरल:) इफ्फको सदस्यसहकारीसंस्थासु, (पीएसीएस), प्रधानमन्त्री कृषक समृद्धि केन्द्रेषु (पीएमकेएसके), कृषकसेवा केन्द्रेषु , इफ्फको बाजारकेन्द्रेषु तथा सामान्य विक्रयस्थानेषु उपलभ्यते। अधुना कृषकाः अन्तर्जालद्वारा www.iffcobazar.in अपि आदेशं कर्तुं शक्नुवन्ति।