IFFCO Nano Urea is now available for purchase. Click here to know more

इफ्फको नेनो डी.ए.पी.

IFFCO Nano dap liquid

इफ्फको नेनो  डी.ए.पी. सर्वासु कृषिषु उपलभ्यमान नाइट्रोजन (एन) एवं फोस्फरस ( पी2 ओ5) एतयो:  एक: कुशल: स्त्रोतोऽस्ति एवं उत्पादित कृषिषु नाइट्रोजन एवं फोस्फरस इत्यनयो: क्षतिपूर्तिः कर्तुं सहायतां करोति । नेनो डीएपी पद्धति: नाइट्रोजन (8% एन डब्ल्यू / वी) एवं फोस्फरस (16% पी 2 ओ 5 डब्ब्ल्यू/वी) सम्मिलिताः सन्ति। नेनो डीएपी (तरल:) एतस्य आवरणत: आयतन पर्यन्तं लाभ: प्रददाति यतः एतस्य अणूनाम् आकार:  100 नेनोमीटर (एनएम) त: न्यूनम् अस्ति। एषा अद्वितीया क्षमता एनं बीजेषु आवरणे वा रन्ध्रेषु एवम् अन्येषु पादपेषु क्षराणाम् माध्यमेन सरलतया प्रवेष्टुं क्षमः करोति । नेनो डीएपी मध्ये नाइट्रोजन एवं फोस्फरस इत्यनयो: नेनो क्लस्टर जैव - पोलिमर एवम्  अन्य सहायक पदार्थै: सह क्रियाशीला: भवन्ति। पादपानां क्रमे नेनो डीएपी इत्यस्य उत्तम प्रसारक्षमता एवम् आत्मसात् कृत्वा  बीजानां शक्ति:, अधिकं क्लोरोफिल , प्रकाशस्य सश्लेषणक्षमता, उत्तम गुणवत्ता एवम् उत्तमोत्पादनं वर्धयति। एतत् विहाय, नेनो डीएपी सटीकं तथा लक्षितानुप्रयोगेण पर्यावरणं संरक्षितं कृत्वा च कृषिनां पोषण संबंद्धय: आवश्यकता: पूर्तिं करोति।  अधिक पठन्तु +

चालन स्थैर्यम्

इफ्फको नेनो डीएपी अन्वेषयतु

न्यूनं व्ययेन उर्वरकान् निर्मातुं कृषकेषु सहायतां करोति।

नैनो डीएपी (तरल:) एकं नूतनं नेनो उर्वरकं एफसीओ (1985), भारत सर्वकारः द्वितीयः मार्च 2023 दिने प्रकाशितः। नेनो डीएपी (तरल:) स्वदेशी एवं  च अनुदानितः उर्वरक: अस्ति। इच्छितक्षेत्रस्थितौ पोषकद्रव्याणां उपयोगदक्षता ९० प्रतिशताधिका अस्ति।

इफ्फको नेनो डी ए पी इत्यस्य लाभा:

कृषिकार्यं सरलं तथा अनंतं कर्तुम्
  • उच्च अन्न प्राप्ति:
    Higher Crop Yield
  • Increase in Farmer's Income
    कृषकाणाम् आय वृद्धि: ​
    Quality Food
  • iffco liquid dap
    गुणावत्तायुक्तानि भोज्य पदार्थानि ​
    iffco liquid dap
  • Chemical Fertilizer Usage
    रासायणिक उर्वरकाणां प्रयोग न्यूनता
    Reduction in Chemical Fertilizer Usage
  • Easy to Store & Transport
    पर्यावरण अनुरूपः
    Environment Friendly
  • iffco dap subsidy
    सरलतया सरक्षणम् एवं परिवहनम्
    iffco liquid dap
IFFCO Nano Dap Price
nenoscience
अस्य पृष्ठे विज्ञानम्

नेनो डीएपी बीजानां मुख्यत्वेन , वृद्ध्यर्थं वा धन्याधिकं प्राप्त्यर्थं प्रयोजयितुं शक्यते।

iffco dap price
प्रमाणपत्राणि
इफ्फ्को नैनो डीएपी राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरयोः अनुमोदित-उत्पाद-मध्ये अस्ति

इफ्फको नैनो डीएपी भारतसर्वकारस्य जैवप्रौद्योगिकीविभागेन ओईसीडीपरीक्षणमार्गदर्शिकाभिः (टीजी) तथा नैनोकृषिनिवेशानां (एनएआईपी) तथा खाद्यपदार्थानाम् परीक्षणस्य मार्गदर्शिकाभिः सह समन्वयं करोति। स्वतन्त्रतया नैनो डीएपी इत्यस्य परीक्षणं जैव-प्रभावशीलता, जैव-सुरक्षा-विषाक्तता, पर्यावरण-उपयोगिता च एनएबीएल-मान्यताप्राप्तैः जीएलपी-प्रमाणितैः प्रयोगशालाभिः च प्रमाणीकृता अस्ति इफ्फको नैनो उर्वरकाः नैनोप्रौद्योगिक्याः अथवा नैनो स्केल एग्री-इनपुट्स् इत्यनेन सम्बद्धानां सर्वेषां वर्तमानराष्ट्रीय-अन्तर्राष्ट्रीय-मार्गदर्शिकानां पूर्तिं कुर्वन्ति । FCO 1985 इत्यस्य अनुसूची VII इत्यस्मिन् Nano DAP इत्यादीनां नैनो-उर्वराणां समावेशः कृत्वा तस्य उत्पादनं IFFCO इत्यनेन कृतम् अस्ति येन कृषकाः अन्ततः नैनोप्रौद्योगिक्याः वरदानात् लाभं प्राप्नुवन्ति। नैनो उर्वरकाणां कारणात् ‘आत्मनिर्भर भारत’ तथा ‘आत्मनिर्भर कृषि’ इत्येतयोः दृष्ट्या आत्मनिर्भरतायाः दिशि एकं सोपानं भविष्यति।

अधिक पठन्तु +

IFFCO Business Enquiry