IFFCO Nano Urea is now available for purchase. Click here to know more

सम्पूर्ण अनुप्रयोग मार्गदर्शिका

COMPLETE APPLICATION GUIDE

प्रगोगार्थं समयः एवं मात्रा च

नेनो डी ए पी इत्यस्य कृषिषु उपयोजनार्थं समयः मात्रा च

  • बीजोपचारः - 3-5 मिली प्रति किलो बीजेषु
  • मूल/कंद/सेट् उपचारः - 3-5 मिली प्रति लीटर जले 
  • पर्णक्षरणम् - 2-4 मिली प्रति लीटर जले उत्तमपर्णोपस्थित्यवसरे (अंकुरावस्थायां/शाखोपस्थित्यवस्थायां) एवं द्वितीयः सेचनं पुष्पित पूर्वं / अंकुरोपस्थित्यनन्तरं

टिप्पणी:

1. एकं कुप्पी आवरणं पर्यंतं नेनो डी ए पी तरल: = 25 मिली

2. नेनो डीएपी इत्यस्य मात्रा (तरल:) बीजानां प्रकारः, बीजानां आकारः एवं परिमाणानुसारं परिवर्तितः भवति।

Cereals
अनाजम्
Fertilzers
नाडी
iffco dap bag
फलानि शाकानि च... इत्यादीनि च

नैनो डीएपी अनुप्रयोगाय उपयुक्ताः सस्याः

नैनो डीएपी सर्वेषु सस्येषु प्रयोक्तुं वा सिञ्चितुं वा शक्यते यस्मिन् अनाजं, दालानि, शाकानि, फलानि, पुष्पाणि, औषधानि इत्यादयः सन्ति।
बीज प्रयोगअनुसूच्यर्थम् एवं मात्रायै अत्र आमोडयतु

रासायनिकी अनुकूलताकः रसायणः नेनो डी ए पी मध्ये मिश्रितं करणीयम् इति कृषकेभ्यः ज्ञातुं सहायता।

नैनो डीएपी निम्नलिखितेभ्यः सह सहजतया मिश्रितं कर्तुं शक्यते परन्तु सिञ्चनात् पूर्वं 'जार परीक्षा' करणीया इति परामर्श: दीयते ।
  • Nano Urea नैनो यूरिया નેનો યુરિયા ਨੈਨੋ ਯੂਰੀਆ నానో యూరియా ন্যানো ইউরিয়া नॅनो युरिया নেনো ইউৰিয়া நானோ யூரியா ನ್ಯಾನೊ ಯೂರಿಯಾ നാനോ യൂറിയ ନାନୋ ୟୁରିଆ | Nano Urée Nano Urea Nano Urea Nano-Harnstoff نانو يوريا Nano Uréia नैनो यूरिया
  • 100% WSF 100% पानी में घुलनशील उर्वरक 100% WSF 100% WSF 100% పానీ మెం ఘులనషీల్ ఉర్వరక్ সাগরিকা তরল 100% WSF ১০০% ডব্লিউ এছ এফ 100% WSF ಸಾಗರಿಕಾ ದ್ರವ 100% പാനി മേം ഗുലാനശീൽ ഉർവരക് 100% WSF 100% FSM 100% WSF 100% FSM 100% WSF 100٪ وسدس 100% FSM १००% WSF
  • Bio stimulants जैव उत्तेजक જૈવ ઉત્તેજકો ਬਾਇਓਸਟਿਮੂਲੈਂਟਸ జీవ ఉద్దీపనలు অ্যাজোক্সিস্ট্রোবিন 11% + টেবুকোনাজোল 18.3% এসসি जैव उत्तेजक বায়’ষ্টিমুলেণ্ট உயிர் ஊக்கிகள் ಜೈವಿಕ ಉತ್ತೇಜಕಗಳು ജൈവ ഉത്തേജകങ്ങൾ ବାୟୋ ଉତ୍ତେଜକ | Biostimulants Biostimolanti Bioestimulantes Bio-Stimulanzien المنشطات الحيوية Bioestimulantes जैव उत्तेजक
  • Agrochemical कृषि रसायन કૃષિ રસાયણો ਖੇਤੀ ਰਸਾਇਣ ఆగ్రోకెమికల్ কৃষি রাসায়নিক ऍग्रोकेमिक কৃষি ৰাসায়নিক পদাৰ্থ வேளாண் வேதியியல் ಕೃಷಿ ರಾಸಾಯನಿಕ അഗ്രോകെമിക്കൽ ଆଗ୍ରୋକେମିକାଲ୍ସ | Agrochimie Agrochimico Agroquímico Agrochemie الكيماويات الزراعية Agroquímicos कृषि रसायन
  • organic dap fertilizer
  • IFFCO Nano Dap
  • IFFCO Fertlizers
सूचना: – सिञ्चनात् प्राक् निर्मलेजले सर्वदा नूतनं मिश्रणं सज्जीकरोतु। पूर्वमिश्रितस्य, संगृहीतस्य च द्रव्यस्य प्रयोगः न करणीयः इति सर्वदा परामर्श: अस्ति ।
अस्य अतिरिक्तं जारपरीक्षायाः उपयोगेन संगततायाः परीक्षणं कर्तुं शक्यते । 
1 2 3
जार परीक्षाणं कर्तुं चरणानां अनुसरणं कुर्वन्तु
चरण 1सीलयोग्य ढक्कनयुक्तं क्वार्ट-आकारस्य जारं प्राप्य जारे ५०० मिलिलीटरं जलं योजयन्तु ।
चरण 21⁄4 तः 1⁄2 ml यावत् नेनो डीएपी मिश्रयित्वा तत् रसायनं योजयन्तु यस्य सह संगततायाः परीक्षणं कर्तुम् इच्छन्ति।
चरण 3 ढक्कनेन जारं सील कृत्वा प्रबलतया कम्पयन्तु
परिणामः - यदि सामग्रीः भौतिकरूपेण सङ्गताः सन्ति तर्हि जारः स्पर्शने शीतलः भविष्यति तथा च सामग्रीनां पृथक्करणं वा समूहस्य वा पायसस्य वा निर्माणं न भविष्यति। यदि मिश्रणं असङ्गतं भवति तर्हि जारः स्पर्शेन उष्णः वा उष्णः वा भवेत्; मिश्रणे स्तराः निर्मीयन्ते; अथवा मलः, समूहाः, कणिकाः वा मिश्रणे निर्मीयन्ते।
प्रयोग प्रक्रिया
नेनो डीएपी (तरल:) 250 मिली - 500 मिली परिमितं प्रति एकर प्रति क्षरणे प्रयोजयन्तु। क्षरणे कृते आवश्यकस्य जलस्य मात्रा क्षरण यंत्रस्य प्रकारेण सह भिद्यते । नेनो डीएपी द्रव्यस्य सामान्या आवश्यकता, क्षरण यंत्राधारेण अधोलिखिता अस्ति
IFFCO Business Enquiry